पृष्ठम्:काव्यसंग्रहः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिशतकं । संतप्तायसि संस्थितस्य पयसोनामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपचे स्थितं राजते । स्वात्यां सागरसुक्तिमध्यपतितं मुक्ताफलं जायते प्रायेणाधममध्यमोत्तमगुणः संसर्गतोजायते ॥३७॥ ब्रह्मा येन कुलालवनियमितीब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तोमहासङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनङ्कारितः सूर्यो भ्राम्यति नित्यमेव गगणे तस्मै नमः कर्मणे ॥३८॥ कुसुमस्तवकस्येव दे वृत्ती तु मनस्विनः । सर्वलोकस्य वा मूर्ति विशीर्येत बनेथवा ॥ ३८ ॥ मौनान्नूकः प्रवचनषटुर्वातुलोजल्पकोवा क्यान्या भीरुर्यदि न सहते प्रायसो नाभिजातः । धृष्टः पार्श्वे स भवति जनो दूरतश्चाप्रगल्भः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ४० ॥ नम्रत्वेनोवमन्तः परगुणनुतिभिः स्वान्गुणान् स्थापयन्तः स्वार्थान् सम्पादयन्तोविनतपृथुतरारम्भयन्तः परायें । क्षान्त्ये वाक्षेप रुक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः सन्तःसाचर्यचर्याजगति बहुमताः कस्य नाभ्यर्थनीयाः ॥४१ लोभञ्चास्ति गुणेन किं पिशुनता यद्यस्ति किम्पातकैः सत्यवेत्तपसा च कि शुचिमनो यद्यस्ति तीर्थेन किं । सौजन्यं यदि किन्निजैः स्वमहिमा यद्यस्ति किम्मण्डणैः सहिद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ४२ ॥ higt.red by Google