पृष्ठम्:काव्यसंग्रहः.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिशतकं । क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरातोखिलाः क्षीरे तापमवेक्ष्य तेन पयसा खात्मा कशानौ हुतः । गन्तुं पावकमुन्मदन्तदभवदृष्ट्वा तु मिचापदं युक्ता तेन जलेन सम्प्रति सतां मैची पुनस्वीदृशी ॥ ३१ ॥ या साधून हि खलाम् करोति विदुषो मूर्खान् हितान् द्वेषिणः प्रत्यक्षं कुरुते परोक्षममृतं हालाहसं तत्क्षणात् । तामाराधय शङ्करीम्भगवतीन्दार्थी फलं वांछितं हे साधो त्वमतो गुणेषु विफलेवास्थां डया मा कृथाः ॥ ३२॥ क्ऋमिकुलचितं लालातिवं विगन्धि जुगुप्सितं निरुपमरसप्रीत्या खादन् मरास्थि निरामिषं । सुरपतिमपि वा पार्श्वस्थं विलोक्य न शकते न हि गणयति क्षुद्रो जन्तुः परिग्रहफलफल्गुतां ॥ ३३ ॥ स्वल्पं स्नायुवशावशेषमलिनं निमसमप्यस्थिकं श्वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधाशान्तये । सिंहो जम्बुकमङमागतमपि त्यक्त्रा निहस्ति दियं सर्वः कृच्छ्रगतोपि वांछति जनः सत्त्वानुरूपं फलं ॥ ३४ ॥ पापानिवारयति योजयते हिताय गुह्यानि गूहति गुणान् प्रकटी करोति । पतच न जहाति ददाति काले सन्मिजलक्षणमिदं प्रवदन्ति सन्तः ॥ ३५ ॥ मृगमीनसज्जनानां सृजलसंतोषविहितवृत्तीनां । लुब्धकधी वरपिशुना निष्कारणवैरिणो जगति ॥ ३६ ॥ Digi: red by Google १६५