पृष्ठम्:काव्यसंग्रहः.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ नीतिशतकं । तेजस्विन्धवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे तत्कोनाम गुणोभवेत्सुगुणिनां योदुर्जनैर्नाङ्कितः ॥ २३ ॥ जातिर्यातु रसातलं गुणगणस्तस्याप्यधोगच्छतां शीलं शेलतटात्पतत्वभिजनः सन्दयतां वह्निमा । शौर्ये वैरिणि वज्जमाशु पततु त्वर्थस्तु न केवलं येनैकेन विना गुणास्तृणलवप्रायाः समस्ताइमे ॥ २४ ॥ भग्नाशस्य करण्डपीडिततनोर्खानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पचा स्वस्थास्तिष्ठत दैवमेव हि नृणां टंडौ क्षये कारणं ॥ २५ ॥ पतितोपि कराघातैरुत्पतत्येव कन्दुकः । प्रायेण साधुवृत्तीनामस्थायिन्यो विपत्तयः ॥ २६ ॥ प्रायः कन्दुकपातेन पतत्यार्थः पतन्त्रपि । तथा त्वनार्यः पतति मृत्यिण्डपतनं यथा ॥ २७॥ प्रोणाति यः सुचरितैः पितरं स पुची यशर्तुरेव हितमिच्छति तत्कलचं । तम्मित्रमापदि सुखे च समं प्रयाति एतन्त्रयं जगति पुण्यकृतो लभन्ते ॥ २८ ॥ सम्पद्यमहतां चित्तम्भवेदुत्यलकोमलं । आपत्सु च महाशैलशिलासंघातकर्कशं ॥ २८ ॥ दुर्जनः परिहर्तव्यो विद्ययापि समन्वितः । मणिनालङ्कृतः सर्पः किमसौ न भयङ्करः ॥ ३० ॥ Tige. Zed by Google