पृष्ठम्:काव्यसंग्रहः.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिशतकं । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयतां ॥१७॥ क्वचिडूमीशय्यः क्वचिदपि च पर्यऋशयनः कचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्याधारी कचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखनच सुखं ॥१८॥ ये सन्तोषसुखप्रमोदमुदितास्तेषान्न भिना मुदो . ये त्वन्ये धनलोभसङ्कलधियस्तेषान्त्र तृष्णा इता | इत्थं कस्य कृते कृतः स विधिना तादृक् पदं सम्पदां स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १८ ॥ नमस्यामो देवान्ननु इत विधेस्तेपि वशगा विधिर्वन्धः सोपि प्रतिनियतकर्मैकफलदः । फलङ्कर्मायत्तं यदि किममरः किश्च विधिना नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २० ॥ दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतोलालनात् विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । होर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्वयात् मैत्री चाप्रणयात्मवरणयात्त्यागात्प्रमादाञ्जनं ॥ २१ ॥ रक्तत्वं कमलानां सुपुरुषाणां परोपकारित्वं । असता निर्दयत्वं स्वभावसिद्धन्त्रिषु चितयं ॥ २२ ॥ जायं श्रीमति गण्यते व्रतरुची दम्भः शुचौ कैतवं शूरे निर्घृणता ऋौ विमतिता दैन्यं प्रियालापिनि । nigl: red by Google .