पृष्ठम्:काव्यसंग्रहः.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिशतकं । अधिगतपरमार्थान पण्डितामा संस्था स्तृणमिव लघुलक्ष्मीनैव तान् संरुणद्धि । अभिनवमदलेखाश्यामगण्डस्थलानां १६२ न भवति विशतन्तुर्वारणं वारणानां ॥ १२ ॥ क्षुत्क्षामोपि अराकृशोपि शिथिलप्राणोपि कष्टान्दशाम् आपनोपि विपनदीधितिरपि प्राणेषु नश्यत्स्वपि । उन्मत्तेभविभिन्नकुम्मकबलग्रासै कवडस्पृहः किं जीर्णं तृणमत्ति मानमहतामग्रेशरः केशरी ॥ १३ ॥ असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरं । विपद्यञ्चैः स्थेयं पदमनुविधेयश्च महतां . सताङ्केनोद्दिष्टं विषममसिधाराव्रतमिदं ॥ १४ ॥ मनसि वचसि काये पुण्यपीयूषपूर्णा स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमानुं पर्वतीकृत्य नित्यं निजहृदि विकशन्तः सन्ति सन्तः कियन्तः ॥ १५ ॥ इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम् इतञ्च शरणार्थिनः शिखरिपचिणः शेरते । इतश्च वडवानलः सह समस्तसंवर्तकर् अहो विततमूर्जितम्भरसहश्च सिन्धोर्वपुः ॥ १६ ॥ उदन्वच्छिना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगणपरिमाणं कलयति । by Google Digized by 2