पृष्ठम्:काव्यसंग्रहः.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिशतकं । कलाशेषञ्चन्द्रः सुरतवदिता बालवनिता न निम्नाः शोभन्ते गलितविभवाचार्थिषु जनाः ॥ ६ ॥ परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये स पञ्चात्संपूर्णो गणयति धरिषीं तृणसमां । अतञ्चामेकान्ता गुरुलघुतयार्थेषु धनिनाम् अवस्था वस्तूनि प्रथयति श्च सङ्कोचयति च ॥ ७ ॥ शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्याः प्रदेयागमा विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः । तज्जाद्यं वसुधाधिपस्य सुधियो छायें विनापीश्वराः कुत्साः स्युः कुपरीक्षकैर्हिमणयो यैरर्थतः पातिताः ॥ ८ ॥ विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिडमिदं हि महात्मनां ॥ ८ ॥ निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टं । चैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ १०॥ हर्तुर्याति न गोचरं किमपि संपुष्णाति यत्सर्वदा प्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं परां । कल्पान्तेष्वपि न प्रयाति निधनं विद्यास्वमन्तर्धनं येषां तान् प्रति मानसृच्छति नृपः कस्तैः सह स्पर्धते ॥ ११ ॥ घ 21sted by Google