पृष्ठम्:काव्यसंग्रहः.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारशतकं । १५६ सदा

मुक्काजालमिव प्रयाति झटिति भ्रश्यशोदृश्यतां ॥ १८ ॥

योगाभ्यासव्यसनवशयोरात्ममनसोर् अविछिया मैत्री स्फुरति यमिनस्तस्य किमु तैः । प्रियाणामालापैरधरमधुभिर्वक्व निधुभिः सनिश्वासामोदैः सकुचकलशास्त्रेषसुरतैः ॥ १८ ॥ किं कन्दर्प करं कदर्थयसि किङ्कोदण्डमङ्कारितैः रे रे कोकिल कोमलङ्कलरवचिन्त्वं वृथा भाषसे । मुग्धस्निग्धविदग्धमुग्ध मधुरैर्लोलैः कटाक्षैरलं चेतचुम्बति चन्द्रचूडचरणध्यानाहते वर्तते ॥ १०० ॥ यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं तदा सर्वं नारीमयमिदमशेषं अगदभूत् । इदानीमस्माकं पटुतरविवेकाञ्चनदृशां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ १०१ ॥ इति श्रीभर्तृहरिविरचितं शृङ्गारशतकं समाप्तं ॥ Digi: zed by Google