पृष्ठम्:काव्यसंग्रहः.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ रशतकं । पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु वेश्यासौ मदनज्वालारूपेन्धनसमेधिता । कामिभिर्यच हूयन्ते यौवनानि धमानि च ॥ १३॥ कथुम्बति कुलपुरुषोवेश्याधरपलवमनोजमपि । चारभठचौर चेटकनटविटनिष्ठीवनशरावं ॥ १४ ॥ सुचरिचप्रशंसा || धन्यास्तएव तरलायतलोचनानां रज्येत कः ॥ १२ ॥ तारुण्यपूर्णघनपीनपयोधराणां । क्षामोदरीपरिलसन्त्रिवलीलतानां दृष्ट्वाकृतिं विकृतिमेति मनो न येषां ॥ ८५ ॥ बाले लीलामुकुलितममी सुन्दरा दृष्टिपाताः किं क्षिप्यन्ते विरम विरम व्यर्थएषः श्रमस्ते । संप्रत्यन्ये वयमुपरतं बाल्यमास्था बनान्ते क्षान्तोमोहस्तृणमिवजगज्जालमालोकयामः ॥८६॥ इयं बाला मां प्रत्यनवरतमिन्दीवरद प्रभा चौरं चक्षुः क्षिपति किमभिप्रेतमनया । गतोमोहोस्माकं स्मरसमरवाणव्यतिकर ज्वरज्वालाशान्तास्तदपि न वराकी विरमति ॥ १७ ॥ शुभं सद्सविभ्रमायुवतयः श्वेतातपचोज्जुला लक्षीरित्यनुभूयते स्थिरमिष स्फीते शुभे कर्मणि । विछिन्ने नितरामनङ्गकलइक्रीडापुटत्तत्तु किं Digized by Google