पृष्ठम्:काव्यसंग्रहः.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारशतकं । चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ ८ ॥ विस्तारितं मकरकेतनधीवरेण

स्वीसंजितं वडिशमच भवाम्बुराशी ।

येनाचिरात्तदधरामिवलोलमर्त्य मत्स्यान् विलष्य पचतोत्यनुरागवहौ ॥ ८७॥ कामिनीकायकान्तारे कुचपर्वतदुर्गमे । मा संचर मनः पान्थ तत्रास्ते स्मरतस्करः ॥ ८८ ॥ आदीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना नीलाब्जयुतिनाहिना वरमहं दृश्योन तञ्चक्षुषा । धन्याः सन्ति चिकित्सकादिशि दिशि प्रायेण धर्मार्थिनो । मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैचा न चाप्यौषधं ॥ ८ ॥ इह हि मधुरगीतं नृत्यमेतद्रसोपि स्फुरति परिमलोसौ स्पर्शरथ स्तनानां । इति इतपरमार्थैरिन्द्रियैर्भाग्यमाणैर् । अहितकरणदक्षैः पञ्चभिर्वश्चितोसि ॥ १० ॥ न गम्योमन्त्राणां न च भवति भैषज्यविषयो न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः । भ्रमावेशाद किमपि विदधद्रव्यमसम मरामारोयम्धमयति दृशं घुर्णयति च ॥ ११ ॥ । जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गायच ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च । यच्छन्तोषु मनोहरं निजवपुलक्ष्मीलवत्र या Digit zed by Google