पृष्ठम्:काव्यसंग्रहः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ शृङ्गारशतकं । इन्हे लोचमताते न कनकैरप्यङ्ग्यष्टिः कृता । किन्वेवं कविभिः प्रतारितमनास्तत्त्वं विजामत्रपि त्वङ्‌मांसास्थिमयं वपुर्ऋगदृशां मन्दो अनः सेवसे ॥ ८० लोलावतीनां सहजा विलासास् ताएव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धस् तथ भ्रमत्येव मुदा षडंत्रिः ॥ ८१ ॥ यदेतत्पूर्णेन्दुधुतिहरपदाराकृतिवरं मुखाब्जं तन्बड्याः किल वसति तजाधरमधु । इदन्तावत्पाकं द्रुमफलमिवातीव विरसं व्यतीतेस्मिन् काले विषमिव भविष्यत्यसुखदं ॥ ८२ ॥ उम्मीलत्त्रिवलीतरङ्गनिलया प्रोत्सुङ्गपीनस्तन E Digi: zed by Google EG

इन्दे मोद्यतचक्रवाकमिथुनांकाराम्बुजोहासिनी । कान्ताकारधरा नदीयमभितः क़ुराशया नेष्यते संसारार्णवमनं यदि जना दूरात् परं त्यज्यतां ॥ ८३ ॥ जल्पन्ति साईमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयत्यन्यं प्रियः को नाम योषितां ॥ ८४ ॥ मधु तिष्ठति वाचि योषितां हृदि हालाइलमेव केवलं अतएव निपीयतेधरो हृदयं मुष्टिभिरेव तायते ॥ ८५ ॥ अपसर सखे दूरमस्मात् कटाक्ष विशिखानलात् प्रकृतिविषमायोपित्सर्पाहिलासफणाम्भृतः । इतरफणिना दष्टाः शक्याचिकित्सितुमौषधयश् 3 G म