पृष्ठम्:काव्यसंग्रहः.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारशतकं । १५५ ! लोकेस्मिन्नयनर्थं निजकुलदहनं यौवनादन्यदस्ति ॥७३॥ शृङ्गारमनीरदे बहुतरक्रीडारसखोतसि प्रधुम्भप्रियवान्धवे चतुरतामुक्ताफलोदम्बति । तम्बीनेचचकोरपारणविधी सौभाग्यलक्ष्मीनिधौ धन्यः कोपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥७४॥ कामिनीगईणं ॥ ! कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युत्सुकः पीनोत्सुङ्गपयोधरेति सुमुखाम्भोजेति सुभूरिति । दृष्ट्वा माद्यति मोदतेऽतिरमते प्रस्तौति जाननपि प्रत्यक्षाशुचिपुंचिकां स्त्रियमहो मोहस्य दुञ्चेष्टितं ॥ ७५॥ श्रुता भवति तापाय दृष्ट्वा चोन्मादवर्बिनी । स्पृष्ठा भवति मोहाय सा नाम दयिता कथं ॥ ७६ ॥ तावदेवामृतमयी यावलोचनगोचरा । चक्षुःपथादयगता विषादप्यतिरिच्यते ॥ ७७ ॥ नामृतं न विषं किच्चिकां मुक्ता नितम्बिनीं। सेवामृतलता रक्ता विरक्ता विषवल्लरी ॥ ७८॥ श्रावर्तः संशयानामविनयभवनं पत्तनं साइसानां दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानां । स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्डं. स्त्रीयन्त्रंकेनसृष्टं विषममृतमयं प्राणिनां मोहपाशः ॥ ७८ ॥ न सत्येन शशाङ्क एंघ वदनीभूतो नवेन्दीवर 1 Digized by Google