पृष्ठम्:काव्यसंग्रहः.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारशतकं । तेषामिन्द्रियनिग्रहो यदि भवेदिग्ध्यस्तरत्सागरं ॥ ६८ ॥ स्त्रीणां परित्यागप्रशंसा | संसारेस्मिन्नसारे कुन्टपतिभवनदारसेवावलम्ब व्यासनव्यस्तधैर्याः कथममलधियो मानसं संविध्युः । यद्येताः प्रोद्यदिन्दुचुतिनिचयभृतो न स्युरम्भोजनेचाः प्रेंखत्काजीकलापाः स्तनभरविनमन्मध्यभागास्तरुण्यः सिवाध्यासितकन्दरे हरटषस्कन्धावगाढद्रुमे [॥६६॥ गङ्गाधीतशिलातले हिमवतः स्थाने स्थितः श्रेयसि । कः कुर्वीत शिरः प्रणाममलिनं मानं मनस्वी जनो यद्यचस्तकुरङ्गशावनयना न स्युः स्मरास्वस्त्रियः ॥ ७० ॥ : संसार तव निस्तारपदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ ११ ॥ १५४ यौवनप्रसंशा ॥ राजन् तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं को वाथोचैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे । गच्छामः सद्म यावद्दिकसितकुमुदेन्दीवरा लोकनीनाम् आक्रम्याक्रम्यरूपं झटिति न जरया लुध्यते प्रेयसीनां ॥७२॥ रागस्यागारमेकं नरकशत महादुःखसंप्राप्तिहेतुर् मोहस्योत्पत्तिवीजं जलधरपटलं ज्ञानतारा धिपस्य । कन्दर्पस्यैकमिचं प्रकटित विविध स्पष्टदोषप्रबन्धं yGoogle Digized by