पृष्ठम्:काव्यसंग्रहः.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारशतकं । १५३ लज्जान्तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाक्लष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण रते यावलीलावतीनां न हृदि धृतिमुषो इष्टिवाणाः पतन्ति उन्मत्तप्रेमसंरम्भादारभन्ते पदञ्जनाः । तच प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ ६३ ॥ . तावन्महत्वं पाण्डित्यं कुलीनत्वं विवेकता । यावचुलति नाङ्गेषु स्वतः पञ्चेषुपावकः ॥ ६४ ॥ शास्त्रशोपि प्रथितविनयोप्यात्मबोधोपि वाढं संसारेस्मिन् भवति विरलो भावनं सहतीनां । येनैतस्मिन्निरयनगरदारमुद्घाटयन्ती वामाक्षीणां भवति कुटिला भूलता कुञ्चिकेव ॥ ६५ ॥ कृशः काणः स्वञ्जः श्रवणरहितः पुच्छविकलो जणी पूयक्तिमः ऋमिकुलशतैराहततनुः । क्षुदाक्षामो जीर्णः पिवरककपालार्पितगलः शुनीमन्वेति वा इतमपि निहन्त्येव मदनः ॥६६॥ स्त्रीमुद्रां झषकेतनस्य जननीं सर्वार्थसंपत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याकलान्बे घिणः । ते तेनैव निहत्य निर्दयतरं नमीकृता मुण्डिताः केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाञ्चापरे ॥६७॥ विश्वामिचपराशरप्रभृतयो वातांबुपर्णाशना स्तेपि स्त्रीमुखपङ्कजं सुललितं दृष्दैव मोहं गताः । शाल्यन्नं सघृतं पयोधियुतं ये भुञ्जन्ते मानवास् म 20 Digized by [ ॥ ६२ ॥ Google