पृष्ठम्:काव्यसंग्रहः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पंचरलं । राजानंच कुमन्त्रिभिः परिहतं देशंच सोपद्रवं भय यौवनगर्व्वितां पररतां मुंचन्तु शीघ्रं बुधाः ॥ ३ ॥ क्षांतिश्वेत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेदेहिनां शातिवेदनलेन किं यदि सुहृद् दिव्योषधैः किं फलं किं सर्पे यदि दुर्जनः किमु धनै विद्यानवद्या यदि ब्रीडा चेत् किमु भूषणेन कविता यद्यस्ति राज्येन किं ॥४॥ शक्यं वारयितुं जलेन हुतभुक् छचेण सूर्य्यीतपः नागेन्द्रो निशितां कुशेन चपली दंडेन गोगईभौ । व्याधि वैद्यकभेषजैरनुदिनं मंचप्रभाषाद् विधं सर्व्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधं ॥ ५॥ इति पंचरत्वं समाप्तं। ४ पड़नं । शास्त्रं कोर्थ स्तथा मूर्खो दामं दुर्म्माविमांतथा । ● लोभोप्यतीति विज्ञेयं कमात् षड्नमीरिखं । शास्त्रं सुचिंतितमथो परिचिन्तनीयम् आराधितोपि न्हपतिः परिशंकनीयः । के स्थापि युवती परिरक्षणीया शास्त्रे नृपे च युवतौ च कुतो वशित्वं ॥ १ ॥ कोथीन् प्राप्य न गर्वितो विषयिनः कस्यापदो नागताः स्त्रीभिः कस्य न खंडितं भुवि मनः को नाम राजां प्रियः | कः कालस्य न गोचरान्तरगतः कोर्थी गतो गौरवं yGoogle Digi: zed by