पृष्ठम्:काव्यसंग्रहः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पंचरलं । वित्ताद्यः कृपणः सुखी परवशो हड़ो न तीर्थाश्रितः । राजा दुःसचिवप्रियः कुलभवो मूर्खः पुमां स्वीजितो वेदांती इतसक्रियः किमपरं हास्यास्पदं भूतले ॥८॥ उत्खातान् प्रतिरोपयन् कुसुमितांञ्चिन्वन् शिशून् वर्द्धयन् प्रोत्तुंगान् नमयन् नतान् समुदयन् विश्लेषयन् संहतान् । तीव्रान् कंटकिनो बहिर्नियमयन् ग्लानान् मुहुः से चयन मालाकार इब प्रयोगनिपुणो राजा चिरं नंदतु ॥ ८ ॥ इति नवरत्वं समाप्तं । - पंचरत्वं । भागः पोतस्तथा वैद्य क्षान्तिः शक्यं यथाक्रमं । पंचरलमिदं प्राप्त विदुषामपि दुर्लभं । नागो भाति मदेन कं जलरु है: पूर्णेन्दुना सर्व्वरो शीलेन प्रमदा जवेन तुरगो नित्योत्सवै मंदिरं । वाणी व्याकरणेन हंसमिथुनै नद्यः सभा पंडितैः सत्पुत्रेण कुलं न्टपेण वसुधा लोकचयं विष्णुना ॥१॥ पोतो दुस्तरवारिराशितरणे दीपोऽधकारागमे . निवते व्यजनं मदांधकरिणां दर्पेपशान्त्यै ऋणिः । इत्यं तत् भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातास्ति भग्नोद्यमः ॥२॥ वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं दिजं युद्धे कापुरुषं हयं गतरयं मूर्ख परिव्राजकं । Digl: red by Google