पृष्ठम्:काव्यसंग्रहः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवरत्नं । नीति भूमिभुजां नतिर्गुणवतां हीरंगनानां धृति र्दंपत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो गिरां । लावन्धं वपुषः स्मृतिः सुमनसां शान्ति द्विजस्य क्षमा सक्तस्य द्रविणं गृहाश्रमवर्ता स्वास्थ्यं सर्ता मंडनं ॥ ३ ॥ धर्मः प्रागेवचिंत्यः सचिवमतिगति भीवनीया सदैव ज्ञेयं लोकानुहतं वरचरनयने मँडलं वीक्षणीयं । प्रच्छाचौ रागरोषौ मृदपरुषगुणौ योजनीयौ च काले आत्मा यत्न रक्ष्यो रणशिरसि पुनः सोपि नापेक्षणीयः ॥४॥ कार्पण्येन यशः कुधा गुणचयो दंभेन सत्यं क्षुधा मर्यादा व्यसनै र्धनानि विपदा स्थैयें प्रमादै द्विजः । पैशुन्थेन कुलं मदेन विनयो दुश्चेष्टया पौरुषं दारिद्र्येण जनादरो ममतया चात्मप्रकाशो इतः ॥ ५ ॥ मूर्खो शान्तस्तपस्वी क्षितिपतिरलसो मत्सरो धर्मशीलो दुःस्थो मानी गृहस्थः प्रभुरतिकृपणः शास्त्रविडमहीनः । आशाहीनो नरेंद्रः शुचिरपि सततं यः परात्रोपभोगी बडो रोगी दरिद्रः स च युवतिपति र्धिग्विडंबप्रकारं ॥ ६ ॥ स्त्रीणां यौवनमर्थिनामनुगमो राजां प्रतापः सतां सत्यं स्वल्पधनस्य संचितिर सहत्तस्य वाग्डम्बरः । साचारस्य मनोदमः परिणते विद्या कुलस्यैकता सेवायां धनमुन्नतेर्गुणचयः शांते विवेको बलं ॥ ७ ॥ विद्वान् संसदि पाक्षिकः परवशो मानी दरिद्रो रही Digitzed by Google