पृष्ठम्:काव्यसंग्रहः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यसंग्रहः। नव रत्नानि । भन्वन्तरि क्षपणकामरसिंह शंकु बेतालभट्ट घटकर्पर कालिदासाः । स्थातो बराहमिहिरो हपतेः सभायां रत्नानि वै वररुचि र्नव विक्रमस्य । नवरत्नं । मित्रमर्थी तथा नोतिधर्म्म कार्पण्य मूर्खा: । स्त्रीयां विद्वान् तथेोत्वाताम् नवरम मिदं क्रमात ॥ मिषं स्वछतया रिपुं नयबले लुब्धं धनैरीश्वरं कार्येण डिजमादरेण युवती प्रेम्ना समैबांधवान् । अत्युग्रं स्तुतिभि र्गुरुं प्रणतिभि मूर्खं कथाभि बुधं विद्याभीरसिकं रसेन सकलं शीलेन कुर्य्यादर्श ॥ १ ॥ अर्थी लाघवमुच्छ्रितो नियतमं कामातुरो लांछनं लुब्धो ऽकीर्त्तिमसंगरः परिभवं दुष्टोऽन्यदोषे रतिं ।. निःस्खो वंचनमुन्मना विकलतां शोकाकुलः संशयं दुर्षागप्रियतां दुरोदरवशः प्राप्नोति कष्टं मुहुः ॥ २ ॥ Digi: red by Google