पृष्ठम्:काव्यसंग्रहः.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारशतकं । १५१ । ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ ५१ ॥ शिशिरः ॥ चुम्बन्तोगण्डभित्तीरलकवति मुखे शीत्कृतान्यादधाना वक्षस्युत्कचुकेषु स्तनभरपुलकोद्भेदमापादयन्तः । उरूनाकम्पयन्तः पृथुजघनतटात्संसयन्तोंशुकानि व्यक्तं कान्ताजनानां विटचरितकृतः शैशिरावान्ति वाताः ॥५२॥ केशानाकलयन् दृशोमुकुलयन्वासोबलादाक्षिपन् श्रातन्वन् पुलकोइमं प्रकटयन्नालिङ्य कम्पं शनैः । बारम्बारमुदारशीत्कृतकृतोदन्तच्छदाम् पीडयन् प्रायः शौशिरएषसम्प्रति मरुत् कान्तासु कान्तायते ॥५३॥ आसाराः सन्ततोमी विरति विरसायासविषया । जुगुप्सन्तां यदा ननु सकलदोषास्पदमिति । तथाप्यन्तस्तत्वे प्रणिहितधियामप्यतिबलस् तदीयो नास्येयः स्फुरति हृदये कोपि महिमा ॥ ५४॥ ! भवन्तोवेदान्तप्रणिहितधियां सन्तु गुरवो विदग्धालापानां वयमपि कवीनामनुचराः । । तथाप्येतमौ नहि परहितात्पुण्यमधिकं न चास्मिन् संसारे कुवलयहशो रम्यमपरं ॥ ५५ ॥ । किमिइ बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर् दयमिह पुरुषाणां सर्वदासेवनीयं । अभिनवमदलीलालालसं सुन्दरीणां Digized by Google 7