पृष्ठम्:काव्यसंग्रहः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ 1 शृङ्गारशतकं । मुक्तानां सतताधिवासरुचिरं वक्षोजकुम्भहयम् इत्थं तम्बि वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः ॥ १४ ॥ मुग्धे धनुष्मती केयमपूर्वापि च दृश्यते । यथावंसि चेतांसि गुणैरेव न शायकैः ॥ १५ ॥ सति प्रदीपे सत्यनौ सत्सु तारारवीन्दुषु । विना मे मृगशावाख्या तमोभूतमिदं जगत् ॥ १६ ॥ यहतस्तनभार एघ तरले नेचे चले भूलते रागान्धेषु तदोष्ठपलवमिदं कुर्वन्तु नाम व्यथां । सौभाग्याक्षरपंक्तिरेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावली केन सा ॥ १७ ॥ गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाम्यां रेजे ग्रहमयीव सा ॥ १८ तस्याः स्तनौ यदि घनौ जघनं विहारि वक्त्रं च चारु तव चित्त किमाकुलत्वं । पुण्यं कुरुष यदि तेषु तवास्ति वांछा पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ १८ ॥ मात्सर्यमुत्सार्य विचार्य कार्यम् आर्याः समर्यादमिदं वदन्तु । सेव्या नितम्बाः किमु भूधराणाम् उत स्मरस्मेरविलासिनीनां ॥ २०॥ Digi: zed by Google १४५