पृष्ठम्:काव्यसंग्रहः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ शृङ्गारशतकं । ॥ ६ ॥ . स्मितं किञ्चिदशे सरलतरलो दृष्टिविभवः । परिस्यन्दो वाचामभिनवविलासोक्तिसरसः गतीनामारम्भः किसलयितलीलापरिकरः । स्पृशन्त्यास्तारुण्यं किमिह नहि रम्यं मृगडशः ॥ ७ ॥ इष्टव्येषु किमुत्तमं मृगहश प्रेमप्रसन्नं मुखं । प्रातव्येष्वपि किन्तदास्यपवनः श्राव्येषु किन्तइचः ॥ ८ ॥ किं खायेषु तदोष्ठपल्लवरसः स्पृश्येषु किं तत्तनुः । ध्येयं किन्नवयौवनं सहृदयैः सर्वच तदिभ्रमः ॥ ८ ॥ एताः स्खलद्दलयसंइतिमेखलोत्य शङ्कारनूपुरवातराजहंसाः । कुर्वन्ति कस्य न मनो विवशं तरुण्यो विश्वस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ १० ॥ कुङ्कुमपङ्ककलङ्कितदेा गौरपयोधरकम्पितहारा । नूपुरइंसरणत्पदपद्मा कम्न वशीकुरुते भूवि रामा ॥ ११ ॥ नूनं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरबलाइति कामिनीनां । याभिर्विलोलतरतारकदृष्टिपातैः शक्रादयोपि विजितात्वबलाः कथन्ताः ॥ १२॥ नूनमाधाकरस्तस्याः सुखुवो मकरध्वजः । यतस्तन्वेचसञ्चारसूचितेषु प्रवर्तते ॥ १३ ॥ केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने अन्तर्वक्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणः । Digi zed by Google भ्रू 4 F

T GE 12