पृष्ठम्:काव्यसंग्रहः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४३ शृङ्गारशतकं । शम्भुस्वयम्भहरयो हरिषेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः । वाचामगोचरचरिचविचिचताय तस्मै नमो भगवते कुसुमायुधाय ॥ १ ॥ स्मितेन भावेन चं लज्जया भिया पराङ्मुखैरर्चकटाक्षवीक्षणैः । बचोभिरीर्ष्याकलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥ २ ॥ ॥ भ्रूचातुर्याकुञ्चिताक्षाः कटाक्षाः ख्रिग्धा वाचो लज्जिताश्चैव हासाः । लीलामन्दं प्रस्थितं च स्थितच स्त्रोणामेतत् भूषणञ्चायुधच ॥ ३ ॥ क्वचित्सुभूभङ्गैः क्वचिदपि च लज्जापरिणतैः क्वचिङ्गीतिचस्तैः क्वचिदपि च लीलाविलसितैः । नवोढानामेभिर्वदनकम लेनेचचलितैः स्फुरलीलालीनाप्रकरपरिपूर्णादव दृशः ॥ ४ ॥ वक्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने वर्णःस्वर्णमपाकरिष्णुरलिनीजिष्णुः वक्षोजाविभकुम्भसम्धमहरी गुर्वी नितम्बस्थली वाचां हारि च मार्दवं युवतिष स्वाभाविकं मण्डनं ॥ ५ ॥ कचानाञ्चयः । Digized by ● Google