पृष्ठम्:काव्यसंग्रहः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रमरुशतकं | चिन्तामोहविनिञ्चलेम मनसा मौनेन पादानतः प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रदत्तोऽधुना । सब्रीडेरलसे र्निरन्तरलुटदाष्पाकुसर्लोचनैः । श्वासोत्कम्पकुचं निरीख्य सुचिरं जीवाशया वारितः ॥१०॥ तम्बड्या गुरुसंनिधौ नयनजं यहारि संस्तम्भितं ३ तेनान्तर्गलितेन मन्मयशिखी सिक्लोऽनुषङ्गोद्भवः । मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोहता श्वासामोदसमाकुलालिनिकरव्याजेन धूमावलिः ॥ २१ ॥ भूभेदो रचितः चिरं नयनयोरभ्यस्तमामोलमं रोडुं शिक्षितमादरेण इसितं मौनेभियोगः कृतः । धैर्यं कर्तुमपि स्थिरीक्षतमिदं चेतः कथचिन्मया वडोमानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ १२ ॥ देशेरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर् यत्नेनापि न याति लोचनपथं कान्तेति जाननपि । उगीवञ्चरणाईरुद्धवसुधः कृत्वाश्रुपूर्से दृशौ तामाशां पथिकस्तथापि किमपि ध्यायन्मुहुः क्षीयते ॥ १३ ॥ कोपस्तया हृदि कृतो यदि पङ्कजाक्षि सोस्तु प्रियस्तव किमत्र विधेयमन्यत् । आश्लेषमर्पय मदर्पितपूर्वमुचैः मह्यं समर्पय मदर्पितचुम्बनंच ॥८४ ॥ उरुद्दयं मृगदृशः कदलस्य काण्डौ मध्यञ्च वेणिरतुलं स्तनयुग्ममस्याः । Digit zed by Google १४१