पृष्ठम्:काव्यसंग्रहः.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 श्रमरुशतकं । पीतो यतःप्रकृति कामपि पासितेन तस्या मयाधररसः प्रचुरः प्रियायाः | तृष्णा ततः प्रभृति मे डिगुणत्वमेति लावण्यमस्ति बहु तथ. किमत्र चिचं ॥ ६८ ॥ : क प्रस्थितासि करभोक घने निशीथे प्राणाधिको वसति यच जनः प्रियो मे । एकाकिनी वद कथं न बिभेष बाले. नम्बस्ति पुंखितशरो मदनः सहायः ॥ ६८ ॥ लीलातामरसाइतोऽन्धवनितानिःशङ्कदष्टाधरः कञ्चित् केसरदूषिते क्षणव व्यामिल्य नेषे स्थितः । मुग्धा कुयलितामनेन दधती वायुं स्थिता तस्य सा भ्रान्त्या धूर्ततया च वेपथुमती तेमानिशं चुम्बिता ॥ ७० ॥ स्फुटतु हृदयं कामः करोतु तनुं तनुं न सखि चटुलप्रेम्णा कार्य पुनर्दयितेन मे । इति सरभसं मानोद्रेका दुदीर्य वचस्तया रमणपदवी शारङ्गाक्ष्या ससंभ्रममुदीक्षिता ॥ ७१ ॥ पश्याञ्चेषविशीर्णचन्दनरञः पुञ्जप्रकर्षादिय शय्या सम्प्रति कोमलाङ्ग कठिनेत्यारोप्य मां वक्षसि । गाढौष्ठग्रहमोडनाकुलतया पादाग्रसंदशके. नाकृष्याम्बरमात्मनो यदुषितं धूर्तेन तत् प्रस्तुतं ॥ ७२ ॥ कथमपि प्रत्याहत्ते प्रिये स्खलितोतरे विरहकशया कृत्वा व्याजं प्रकस्मितं । द Digitzed by Google

4 १३७