पृष्ठम्:काव्यसंग्रहः.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रमरुशतकं । ज्ञातेऽलीकनिमीलने नयनयो धूर्तस्य रोमाच्यतो लज्जासीन्मम तेन साप्यपहता तत्कालयोग्यैः क्रमैः ॥ ३३ ॥ कोपो यत्र भ्रुकुटिरचना निग्रहो यष मौनं यजान्योन्यस्मितमनुनयो यच दृष्टिः प्रसादः । तस्य प्रेम्णस्तदिदमधुना वैषमं पश्य जातं त्वं पादान्ते सुठसि नहि मे मन्युमोक्षः खलायाः ॥ ३४ ॥ सुतनु अहिदि कोपं पश्य पादानतं मां न खलु तव कदाचित् कोप एवंविधोऽभूतः । इति निगदति नाथे तिर्यगामीलिताख्या नयनजलमनस्पं मुक्तमुक्तं न किश्चित् ॥ ३५ ॥ गाढालिङ्गनवामनीकृतकुषप्रोद्भिनरोमोहमा सान्द्रस्रेहरसातिरेकविगलत्श्रीमन्नितम्बाम्बरा । मामामानद मातिमामलमितिक्षामाक्षरोल्लापिनी सुप्ता किन्नु मृता नु किं मनसि मे लीना विलीना नु पटालने पत्यौ नमयति मुर्ख जातविनया [ किं ॥३६॥ इठाश्चेषं वांछत्यपहरति गात्राणि निभृतं । न शक्रोत्याख्यातुं सितमुखसखीदत्तनयना ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ३७॥ गते प्रेमाबन्धे प्रणयबहुमाने विगलिते निहत्ते सद्भावे जन इव अने गच्छति पुरः । तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांच दिवसान् न जाने को हेतु ईलति शतधा यन्त्र हृदयं ॥ ३८ ॥ Digized by Google . १३१