पृष्ठम्:काव्यसंग्रहः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रमरुशतकं । इत्युक्ते व तदित्युदीर्य सहसा तत् संप्रमार्ष्ट मया साविष्टा रभसेन तत्सुखवशात् तम्यापि तहिस्मृतं ॥ २२ ॥ त्वं मुग्धाक्षि विनैव कचुलिकया धत्से मनोहारिखीं लक्ष्मोमित्यभिधायिनि प्रियतमे तहीटिकां संस्पृशि शय्योपान्त निविष्टसस्मितमुखीनेषोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमाली जनः ॥ २३ ॥ भूभङ्गे रचितेपि दृष्टिरधिकं सोत्कण्ठमुद्दीक्षते कार्कश्यं गमितेपि चेतसि तनूरोमाञ्चमालम्बते । रुडायामपि वाचि सस्मितमिदं दग्धाननं जायते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥ २४ ॥ कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्त्र शून्या दिशः । आयाता वयमागमिष्यति सुहृदर्गस्य भाग्योदयैः सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ २५ ॥ सा पत्युः प्रथमापराधसमये सस्थोपदेशं विना नो आनाति सविभ्रमानवलनावकोक्तिसंसूचनं । स्वच्छेरच्छ कपोलमूलग लितैः पर्यस्तनेषोत्पला बाला केवलमेव रोदिति लुठलोलालकैरशुभिः ॥ २६ ॥ भवतु विदितं भव्यालापैरलं खलु गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तथा भूतं प्रेमप्रपन्नमिमां दशां प्रकृतितरले का नः पीडा गते हतजीविते ॥ २७ ॥ 93 Tags: red by Google १२८