पृष्ठम्:काव्यसंग्रहः.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रमरुशतकं । १२५ ज्याकृष्टिवद्दखटकामुखपाणिपृष्ठ प्रेखन्नखांशुचयसंवलितोऽम्बिकायाः । त्वां पातु मञ्जरितपशवकर्णपूर लोभभ्रमइमरविभ्रमभृत्कटाक्षः ॥ १ ॥ क्षिप्तोरस्तावलग्नः प्रसभमभिड़तोऽप्यादानोंशुकान्तं टक्षन् केशेष्षपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेषोत्पलाभिः कामीवाद्रीपराधः स दहतु दुरितं शाम्भवो वः शराग्भिः ॥२॥ आलोलामलकावलीं विलुखितां विचलत्कुण्डलं किञ्चिन्मृष्टविशेषकं तनुतरैः खेदाम्भसः शीकरैः । तन्था यत् सुरतान्ततान्तनयनं यक्क्रं रतिव्यत्यये तत् त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्देवतैः ॥ ३ ॥ अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुकुलीशतैः क्षणमभिमुखैर्लज्जालोले र्निमेघपराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोथं मुग्धे त्वयाद्य विलोक्यते ॥ ४॥ दत्तोऽस्याः प्रणयस्त्वयैव भवता श्वेयं चिरं लालिता दैवाढ्य किलत्वमेव कृतवानस्या नवं विप्रियं । मन्युर्दुःसहरम यात्युपशमं नो शान्त्ववादैः स्फुटं हे निस्वंश विमुक्तकण्ठकरुणं तावत् सखी रोदितु ॥ ५ ॥ Google Digized by