पृष्ठम्:काव्यसंग्रहः.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ घटकर्पर । ॥ मधुनः समवेक्ष्य कालतां । भ्रमरथुम्बति यूथिकालमां ॥ १९ ॥ तासाम्मृतुः सफल एव हि या दिनेषु । सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु रत्युत्सवं प्रियतमैः सह मानयन्ति । मेघागमे प्रियसखीच समानयन्ति ॥ २० ॥ एतविशम्य विरहानलपीडितायास । तस्या वचः खलु दयालुरपीडितायाः ॥ स्वं स्वारवेण कथितं अल्लदैरमोघैः । प्रत्याययौ स एहमूनदिनैरमोघैः ॥ २१ ॥ श्रलम्ब्य चाम्बु तृषितः करकोषपेयं । भावानुरक्तवनितासुरतैः शपेयं ॥ जोयेय येन कविना यमकैः परेण । तस्मै बहेयमुद्रकं घटकर्परेण ॥ २२ ॥ इति श्रीघटकर्परकविकृतं यमककाव्यं समाप्तं ॥ Digi: zed by Google