पृष्ठम्:काव्यसंग्रहः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नलोदयः । सुरसृषभावरमस्य प्रदिश्य जम्मुतर्गतप्रभावरमस्य | गुरुमहिमापरमायास्तम्भी नलएषसतिमापरमायाः । प्रिययामापरमायाः स्वपुरमगुर्यच तं क्षमापरमायाः ॥ शशिना समहासमहा नगरेजनतासमहास्तमुदं । अतिभासुरयासुरयाव्यहरद्यतनोत्सुरयासुरयागमपि ॥ इति श्रीकालिदासकृते नलोदये सत्काव्ये प्रथमोलासः । १२० घटकर्पर । निचितं खमुपेत्य नीरदैः । प्रियहीना हृदयावनीरदैः । सलिलैर्निहितं रञः क्षितौ 1 रविचन्द्रावपि नोपलक्षितौ ॥ १ ॥ हंसा नदम्मेघभयाद् द्रवन्ति । निशामुखान्यद्यनचन्द्रवन्ति ॥ नवाम्बुमत्ताः शिखिनो नदन्ति । मेघागमे कुन्दसमानदन्ति ॥ २ ॥ nigt: redby Google