पृष्ठम्:काव्यसंग्रहः.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नलोदयः । ११८ नरिशंसामारवत स्थलादिव नलोत्कमानसामारवतः ॥ साविरराजायतया वीथ्य हुशा तं समरातुराजायतया । स्थितिरचाजायतयाधुसदायाभाविनिषधराजायतया ॥ मस्या देवाद्यस्य प्रणम्य च सलेन धीः पदेवाद्यस्य । सति निनदेवाद्यस्य स्वयं प्रियायाः पदं मुदेवाद्यस्य ॥ अथ तरसारङ्गेयन्नृपतिगणोऽस्थित पदेषु सारङ्गेयं । चञ्चलसारङ्गेयन्दमयन्ती चाबितुलितसारङ्गेयं ॥ व्यधुरवनामान्येषु प्रजा नृपेषथ मिषेश्च नामान्धेषु । सूतैर्नामान्येषु प्रकीर्त्यमान्येषु शोभनामान्येषु ॥ साङ्गेननलसमानाननलसमानानमुजकतिचित्पुरुषान् । प्रेक्षत ननलसमानानमलसमानानभूव तेषाम्भेदः ॥ रुचिकृतनासत्यागाः स्फुरसुनलोयदिचवमिनासत्यागाः । श्रपि दीनासत्यागाच्याययुतेनैव वर्त्मनासत्यागा ॥ यदि वाभावश्यस्य स्थितास्मि नलएव नरविभावन्यस्य । देवसभावन्यस्य दिपस्य वपुषो भवेडिभावन्यस्य ॥ कृतभावासावनितानितिभुवमैक्षत्सुरान्सुवासावनिता । स्वपतिं वासावनिताचिह्नं धार्मिकजने ध्रुवासावनिता स्वररसादेवाल्याकुलया इच्यार्थितापि सादेवाल्या | वपुषि ससादेबाल्यादत्तनलमुपस्थितं रसादेवाल्या | सत्सदसोमाननया रुद्रसमोयः स्वतेजसोमाननया । प्रतः सोमाननया नलोबभौ भुविगुणेन सोमाननया | मददम्भावरमस्यज्ञात्वावमनोगुरुप्रभावरमस्य । Digi: zed by Google