पृष्ठम्:काव्यसंग्रहः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नलोदयः । यस्यजराजातनुतः पृथग्व्यवासौजनाद्रराजातनुतः ॥ तं हासेनापालिः स्वयंवरं वितिभुजां ससेनापालिः | न बभासेमापालिः लगेषु यैः शिरसि या रसेनापालि | तां गां सेनाराभिः स्वर्गसदां यैः सदारसेनाराजि । आयासेनाराजिवयितरियौ चलति विबुधसेनाराजि सोथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः । स्फुरितपरमहस्तेन प्रवभौरविणेवतत्पुरं परमहस्तेन ॥ क्षिप्तखसन्नालीकानहितेषु मुखेन्दुतुलितसन्चालीकान् । राजःसनालोकान् कान्तिर्विबुधांश्चनाइसब्रालीकान् ॥ । शत्रुकलापास्यन्तम्प्रेक्ष्य मलंसुरततिःकलापास्यन्तमं ॥ स्वर्निलयानामनलंकृतमपिजेतुन्ततिः श्रियानामनलं । यमज़ेयानामनलम्प्रोचेशक्रस्तमरिचयानामनलमं ॥ बद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासनः । श्रेष्ठतमायासनस्त्वान्द्रष्टा नतु अनः स्वमायासनः॥ ३५ ॥ इति सरवेकेहास्तव्यस्थ समुकुलं सुरप्रवेकेहास्त । ताम विवेकेहास्तः श्रयति स्त्रीतच पार्थिवेकेहास्त ॥ ११८ अजनिकलापास्यन्तंस्वयशोऽनिजकंमहःकलापास्यन्तं हरिपवमानयमानान्दुतोऽस्मिनलोमहारमानयमानान् । भवर्तीमानयमानान्मैमिसुरान्विञ्चिमइमिमानयमानान्॥ तुल्येप्सरसादेहिप्रभवो मनाः स्मर प्रसरसादेहि । तानभिसरसादेशि सजञ्चनाकात्सुखच्चसरसादेहि । इति कृतसामारवतः सुरलोकात्तम्मुखेन सामारवतः । Digized by Google