पृष्ठम्:काव्यसंग्रहः.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नलोदयः । चात्तविसाराजन्यत्रियोऽधितययाजिताःससाराजन्धः ॥ नार्तिर् नोद्यानेन प्रभाविहीनेन शोभनोच्चानेन । स्मरजा नोचानेन स्फुटमितिगतिमिहनलोतनोद्यानेन । सोहितहन्तापततः कांश्चिदपश्यचिताय इन्तापततः । सम्रेहन्तापततस्तान्यदमी तोषमावहन्तापततः ॥ तन्तरसारसमानः सविहंगगणोब्रवीत्ससारसमानः । गतहिंसारसमामस्तुद लभ्योनिष्कयः स्वसारसमानः ॥ त्वंशषकेत्वङ्गत्वादधिको भैम्यास्तुमोन्तिकेत्वङ्गत्वा ! सातेजेन्वङ्गत्वासक्ता लल तत्सकाशकेत्वङ्गत्वा ॥ इतिहंसारामाया निकटंयामयकृतेव सारामाया । जग्मुःसारामाया जगदुखालीभिरभिससारामाया ॥ श्रीसंकाशस्यस्य त्वम्भैमिनलस्य शशिनिका शास्यस्य । अरिलोकाश्मस्यस्य यदि भार्यास्याः कुमारिकाशास्यस्य ॥ इतिहांसेनोदितया गणेन भैम्या मुदारसेनोदिनया । नवभासेनोदितया स्मरेण सपुनर्नलौकसे नोदितया ॥ ताबहुधावायस्य श्रेण्यःपुनरस्य सन्निधावायस्य | ताब्वनिधावायस्य व्यनुवंस्तुलनाय न विबुधावायस्य ॥ इति सविनामानितया जऱ्हेभैम्यानलोपि नामानितया । खारस्थ्यंनामानितयाशिश्येचविचिन्त्यतस्यनामानितथा ॥ अथ ससमुद्रागस्य क्ष्मान्तस्यालंकृतेः समुद्रागस्य । यौवनमुद्रागस्य स्वसुतारत्वस्य सादमुद्रागस्य || दृष्ट्वा राजातनुत स्वयंवरं विधिवदिन्दिराजातनुतः । Digized by Google } '