पृष्ठम्:काव्यसंग्रहः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मलोदयः । येन सराजादित्या चिदिवात्संयुक्तशचुराजादित्या # खलसेनानावेद्यः खांहोब्धी भुविच यस्य नानावेश्चः । स्निग्धजनानावेच प्रयतेस्य सुकाव्यविरचनानावेद्यः | अथ निजराज्यन्तेन प्राशासि नसेन शत्रुराज्यन्तेन । येनाराज्यन्तेन श्रियादिशो यस्य विइतिराज्यन्तेन ॥ मूर्ति मारसमानां योदधदायुः सहस्रमारसमानाम् । रुद्रकुमारसमानामजयद्दिषताम्पंक्तिमारसमानाम् ॥ सावनियामानयतः श्रेष्ठाविद्यास्तदाश्रयामानयतः । अधिकायामानयतः शचावपियस्यधीर्दयामानयतः ॥ अहितानामायस्य चातां यःशरणगामिनामायस्य । गतमानामायस्य श्रुतः पिता वीरसेननामायस्य ॥ भुव्यतनोदन्तेन द्विषतां सयशांसि शोभनोदन्तेन । नीतानोदन्तेन क्षितिमभजनहितदन्तिनोदन्तेन ॥ सचिवगिरागोपायवलः सपृथिवीं निरस्तरागोपायमं । शोरागोपायं नीत्वा नेमु महत्तरागोपायमं योऽदम्भीमान्धायादधिकोथ रपुर्यमेत्य भीमान्यायात् । वैदर्भीमान्यायाचिजगति कन्या बभूव भीमान्यायात् ॥ महिततमारम्भाभिर् दमयन्ती सहगुमारमारम्भाभिः । दती मारम्भाभिर बढधे सोरुहये समारम्माभिः ॥ सारमारीणां नखः श्रियामजनि निलयनंनारीणामं । यस्थानकारीयां मरुभुवसापद्घटावनंनारीणामं ॥ चकमे साराजन्यश्रेष्ठन्तन्तां स तेजसाराजन्यः | Thigl: red by Google