पृष्ठम्:काव्यसंग्रहः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नलीदयः । ११५ हृदय सदायादवतः पापाठव्या दुरासदायादवतः । अरिसमुदायादवसस्त्रिजगन्मागाः स्मरेणदायादवतः ॥ योजनिनागोपीतच चारयोवल्लवांगनागोपीतः । भूर्येनागोपीतः कंसाधो डेयमेव नागोपीतः ॥ यदरिषु सन्नामानस्थितयो यमुनमुदलसनामामः । यत्र ससन्नामानः स्युर्भवभाजञ्च पठितसन्नामानः | समनिन्दानवनाशाञ्जनतालिकुलं यथैषदानवनाशमं । विरदादानवनाशंजगवलभतेयतः सदानवनाशमं ॥ अस्ति सराजानीते रामास्यो यो गतीपराजानीते। यस्य रराजानीते रत्नानि अनः कुले धराजानीते ॥ यः सेनानावारिमकरनदीः शरमयं धुनानावारि । अतरनानावारि व्यसनैर यद्भुवि वनश्च नानावारि ॥ अपि यो दायादाय क्षयप्रदोहसि सतां यदायादायः । करमादायादाय श्रियोब्धिरधिराजमसिगदायादायः ॥ अविदूराजादित्या कृतास्यभेदैवभूः सराजादित्या । Digi: zed by Google