पृष्ठम्:काव्यसंग्रहः.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द | हस्तेनानमितः कोऽधरमधुस्पन्देन सम्मोहितः कान्तः कामपि तृप्तिमाप तदद्दो कामस्य वामा गतिः ॥११॥ माराजे रतिकेलिसकुलर तथा साहस प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्धमात् । निष्यन्दा जघनस्थली शिथिलिता दोर्बलिरुत्कम्पितं वक्षो मीखितमक्षि पौरुषरसः त्रीणां कुतः सिञ्चति ॥१२४ तस्याः पाटलपाणिजातिकतमुरो निद्राकषाये दृशौ निर्धूतोऽधरशोणिमा विलुलितमस्तस्रजो मूर्धजाः । काब्बीदाम दरखथा चलमिति प्रातर्निखातेर्डशोर एभिः कामशरैस्तदद्भुतमभूत्यत्युर्मनः कीखितं ॥ १३॥ त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे शके सुन्दरिकालकूटमपिढो मुडानीपतिः । इत्थं पूर्वकथाभिरन्यमनसो निक्षिप्य वामाचलं राधायाः स्तनकोरको परिचलद्वेचो हरिः पातु वः ॥ १४ ॥ ब्यालोलः केशपाशस्तरलितमलकैः स्वेदलोली कपोलौ स्पष्टा दष्टाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः । काथ्वी काञ्चिहताशां स्तनअघनपदं पाणिनाच्छाद्य सद्यः पश्यन्ती यात्मरूपं तदपिविष्णुलित सम्धरेयं धिनोति ॥ १५॥ इषन्मीलितदृष्टि मुग्धहसितं शीत्कारधारावशाद् अव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरं । श्वासोन्नपयोधरोपरिपरिषङ्गात् कुरङ्गीदृशो हर्षीत्कर्षविमुक्लिनिःसहतनोर्धन्धो धयत्यामनं ॥ १६ ॥ higt red by Google १११