पृष्ठम्:काव्यसंग्रहः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द ।.. सलज्जा लज्जापि व्यगमदिव दूरं मगहशः ॥ ३३॥ जयश्रीविन्यस्तैर्महित दूब मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिणः प्रकीर्णास ग्विन्दुर्जयति भुजदण्डो मुरजितः ॥ ३४ ॥ इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नाम एकादश सर्गः ॥ ११ ॥ . • सुप्रिलपीताम्बरः । गतवति सखीवृन्दे मन्दवपाभरनिर्भर स्मरशरवशाकूतस्फीतस्मितस्रपिताधरां । सरसमनस दृष्ट्वा राधां मुहुर्नवपलव प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियां ॥ १ ॥ विभासरागैकतालीतालाभ्यां गीयते ॥ किशलयशयनतले कुरु कामिनि चरणनलिनविनिवेशं । तब पदघल्लववैरिपराभवमिदमनुभवतु सुवेशं ॥ क्षणमधुना नारायणमनुगतमनुसर राधिके । धुं ॥२॥ करकमलेन करोमि चरणमहमागमितासि क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरं ॥ क्षणमधुना॰ ॥ ३॥ वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलं । विरहभिवापनयामि पयोधररोधकमुरसि दुकूलं ॥ Digit red by Google