पृष्ठम्:काव्यसंग्रहः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द 1. तरलहग चलचलनमनोहरवदनजनितरतिरागं । स्फुटकमलोदरखेलितखानयुगमिव शरदि तडागं | हरिमेकरसं० ॥ २७ ॥ वदन कमलपरिशीलन मिलितमिहिरसम कुण्डलशोभं । स्मितरुचिरुचिरस मुलसिताभरपलवशतरतिलोभं ॥ हरिमेकरसं० ॥२८॥ . शशिकिरणच्छरितोदरजलधरसुन्दरसकुसुमर्कशं । तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशं ॥ हरिमेकरसं० ॥ २८ ॥ विपुलपुलकभरदन्तुरितं रतिकेलिकखाभिरधीरं । मणिगखकिरणसमूहसमुज्वलभूषणसुभमशरीरं ॥ हरिमेकरसं० ॥ ३० ॥ श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारं । प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारं ॥ हरिमेकरसं० ॥ ३१ ॥ 1 अतिक्रम्याप श्रवणपथपर्यन्तगमन प्रयासेनैवाक्ष्यो स्तरलतरतारं प्रतितयोः । इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदाम्बुप्रसर द्रव हर्षाश्रनिकरः ॥ ३२ ॥ भजन्त्यास्तल्यान्तं कृतकपटकण्डू तिपिहित. स्मिते याते गेहाइहिरवहितालीपरिजने । प्रियास्यं पश्यन्त्याः स्मरशरवशाकूतसुभगं Digized by Google