पृष्ठम्:काव्यसंग्रहः.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । स्मेरः स्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ ११ ॥ इति श्रीगीतगोविन्दे खण्डिसावर्णने विलक्षलक्ष्मीपतिर् नाम अष्टमः सर्गः ॥ ८॥ मुग्धमुकुन्दः । श्रथ तां मन्मयखिम्नां रतिरसभिन्नां विषादसम्पन्नां | अनुचिन्तितइरिचरितां कलहान्तरितामुवाच रहः सखी ॥ १ ॥ रामकिरीरागयतितालाभ्यां गीयते ॥ इरिरभिसरति वहति मधुपवने । किमपरमधिकसुखं सखि भवने ॥ माधवे मा कुरु मानिनि मानमये | धुं ॥ २ ॥ तालफखादपि गुरुमतिसरसं । किं विफलीकुरुषे कुचकलसं | माधवे० ॥ ३ ॥ माधवे० ॥ ४ ॥ । कति न कथितमिदमनुपदमचिरं । मा परिहर इरिमतिशयरुचिरं ॥ किमिति विषीदसि रोदिषि विकला विहसति युवतिसभा तव सकला | मजलनलिनिदलशीलितशयने । हरिमवलोकय सफलय नयने । माधवे० ॥ ५॥ जनयसि मनसि किमिति गुरुखेदं । ऋणु मम वचनमनीहितभेदं ॥ माधावे • ॥ ६ ॥ माधवे० ॥७॥ Digi: zed by Google