पृष्ठम्:काव्यसंग्रहः.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । लुठति न सा हिमकरकिरोन ॥ सजलजलदसमुदयर चिरेण | दलति म सा हृदि विरइभरेख ॥ Digized by सखि या० ॥ ३४ ॥ सखि या० ॥ ३६॥ सखि या० ॥ ३८ ॥ कनकनिकषरुचिशुचिवसमेन । स्वसिति न सा परिजनहसनेम ॥ सकलभुवनजनवरतरुणेन । वइति न सा रुजमतिकरुणेन । श्रीजयदेवभणितवचनेन । प्रविशतु हरिरपि हृदयमनेन । मनोभवानन्दन चन्दनानिक प्रसीद रे दक्षिण मुञ्च वामतां । क्षसं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ ३८ ॥ रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन् दुनोति मनो गते । हृदयमथे तस्मिन्येवं पुनर्वलते बलात् कुवलयहशां बामः कामो निकामनिरकुशः ॥ ४० ॥ वाधां विधेहि मलयानिल पञ्चवाण प्राणाम् गृहाण न ग्रहं पुनराश्रयिष्ये । किं ते कृतान्तभगिनि क्षमया तरङ्गैर् अङ्गानि सिच्च मम शाम्यतु देहदाइः ॥ ४१ ॥ सान्द्राभन्दपुरन्दरादिदिविषदृन्दैरमन्दादराद्

सखि या० ॥ ३५ ॥ सखि या० ॥ ३७॥ Google