पृष्ठम्:काव्यसंग्रहः.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोतगोविन्द | चरस्यकिशलये कमलानिलये नखमलिगणपूजिते । वहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ रमते० ॥ २७ ॥ S रमयतिसुदृशं कामपिसुदर्श सलहलधरसोदरे । किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ - रमते० ॥ २८ ॥ : इह रसभखने कृतहरिगुणने मधुरिपुपदसेवके । कलियुगचरितं न वसतु दुरितं कषिन्टपजयदेवको रमते० ॥ २८ ॥ मायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहु वल्लभः स रमते किं तच ते दूषणं । पश्याच प्रियसङ्गमाय दयितस्याकृष्यमाणं गुखैर.. उत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ३० ॥ देशवराडीरागेस रूपकतालेन गीयते ॥ अनिलतरलकुवलयनयमेन । तपति न सा किशलयश्यनेन ॥ सखि या रमिता बनमालिना ॥ धुं ॥ ३१ ॥ विकसितसरसिजललितमुखेन । स्फुटति न सा मनसिजविशिखेम | सखि या० ॥ ३२ ॥ अमृतमधुरमृदुत्तरवचनेम | ज्वलति न सा मलयजपवनेन । स्थलजलरुहरुचिकरचरणेन । . Digi: red by सखि या० ॥ ३३ ॥ Google