पृष्ठम्:काव्यसंग्रहः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । तमुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ १७ ॥ आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तञ प्रोडोधादनु सम्धमादनु रतारम्भादनु प्रीतयोः । अन्यायें गतयोर्भमामितियोः सम्भावनतोर दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥१८॥ समयचकितं विन्यस्यन्त दृशी तिमिरे पथि प्रतितर कथमपि रहः स्थित्वा मन्दं पदानि वितन्वर्ती । प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखिसुभगः पश्यन् स त्वामुपैतु कृताथा ॥ १९ ॥ राधामुग्ध मुखारविन्दमधुपस्त्रैलोकामौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः । स्वच्छन्दं व्रज़ सुन्दरीजनमनस्तोषप्रदोषचिरं कंसध्वंसमधूमकेतुरवतु त्वां देवकीनन्दनः ॥ २० ॥ इति श्रीगीतगोविन्दे ऽभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्षी नाम पश्चमः सर्गः ॥ ५ ॥ ४ष्टवैकुलः । अब तां गन्तुमशक्कां चिरमनुरक्तां लतागृहे दृड्डा | तचरितं गोविन्दे मनसिजमन्दे सखी ग्राह ॥ १ ॥ गोण्डकिरीरागेण रूपकतालेन गीयते ॥ पश्यति दिशि दिशि रहसि भय॒न्तं । ठ Digized by Google