पृष्ठम्:काव्यसंग्रहः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द | मुखरमधीरं त्यज मन्त्रीरं रियुमिव वेलिसुलोलं । चल सखि कु सतिमिरपुत्रं शीलय नीलनिचोसं ॥ धीरसमीरे० ॥ ११ ॥ उरसि मुरारे रुपहितहार घनद्रव तरलबलाके । तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके # धीरसमोरे० ॥ १२ ॥ विगलितवसनं परिहृतरसनं घटय जघनमपिधानं । किशलयशयने पड जनयने निधिमिव हर्षनिधानं । धीरसमीरे० ॥ १३ ॥ हरिरभिमानी रजनिरिदानी मियमपि याति विरामं । कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामं ॥ धीरसमीरे० ० ॥ १४॥ श्रीजयदेवे कृतहरिसेवे भगति परमरमणीयं । प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयं ॥ धीरसमीरे० ॥ १५ ॥ CG विकिरति मुहुः श्वासामाशाः पुरो मुहुरीक्षते प्रविशति मुटु कुचं गुञ्जन्मुहुर्बहु ताम्यति । रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्वान्तः कान्ते प्रियस्तव वर्त्तते ॥ १६ ॥ त्वदाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रतां । कोकानां करुणस्वनेन सहशी दीर्घा मदभ्यर्थना Google Digi: zed by