पृष्ठम्:काव्यरत्नम्.pdf/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
काव्यरत्ने

समवसरणमभ्रे भव्यपुण्यैश्चचाल
 स्फुटकनकसरोजश्रेणिना लोकवन्द्य: ।
सुरपतिरपि सर्वाञ् जैनसेवानुरक्तान्१
 कलितकनकदण्डोऽयोजयत् २स्वस्वकृत्ये ।। ५.॥

सितचमररुहाली पार्श्वयोश्चिक्षिपाते
 सुधिय ३उपरि शुभ्राण्यातपत्राणि देवैः ।
उदधृषत तथाष्टौ मङ्गलान्यप्सरोभि-
 र्दिशि दिशि धृतमग्रे धर्मचक्रं च यक्षैः ॥५१॥

सपदि पवनदेवाः शर्करालोष्टधूली-
 कृमितृणमपनिन्युर्भूतलान्मेघदेवाः ।
सुरभिसलिलसेकं चक्रुरत्रेदमासी-
 न्मुकुरतलवदच्छाकाशदिक्स्पर्धयेव ॥ ५२ ॥

धरणिरमरवृष्टैरुद्गमैः सोपहारा
 सुरमणिमकुटार्चिःशक्रचापार्चितं खम् ।
सुरनरजयशब्दस्तोत्रकिम्मीरभेरी-
 मुखरवमुखरं चाप्यास दिक्चक्रवालम् ॥ ५३ ॥

गलितचिरविरोधाः प्राप्तवन्तश्च मैत्रीं
 मिथ इव जिनसेवालम्पटाः संपदिद्धा: ।
षडपि च ऋतबस्ते तत्र तत्रान्वगच्छन्
 व्यवहरदयमीशा यत्र यत्रैव देशे ॥ ५४ ।।

न परमखिललोकः प्रातिकूल्यं विहाय
 त्रिभुवमतिलकं तं वायुरप्यन्वियाय ।
दिविजसरसि मग्नः पुष्पगन्धोपवाही
 मधुकरकुलशब्दच्छद्मना संस्तुवानः ॥ ५५ ॥


१. "स' ख. पाठः, २. स्य क. पाठः, ३. नु' ख. पाठा.