पृष्ठम्:काव्यरत्नम्.pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३
दशमः सर्गः ।

छत्रत्रयं न यदि शारदनीरदाभं
 श्यामं जिनाङ्गरुचिसङ्गनिभात् कुतोऽभूत् ।।

स्त्रीबालवृद्धनिवहोऽपि सुखं सभां ता-
 मन्तर्मुहूर्तसमयान्तरतः प्रयाति ।
निर्याति च प्रभुमहात्मतयाश्रितानां
 निद्रामृतिप्रसवशोकरुजादयो न ॥ ४५ ॥

मिथ्यादृशः सदसि तत्र न सन्ति मिश्राः
 सासादनाः१ पुनरसंज्ञिवदप्यभव्याः ।
भव्याः परं विरचिताञ्जलयः सुचित्ता-
 स्तिष्ठन्ति देववदनाभिमुखं गणोार्व्याम् ॥ ४६ ॥

इत्यद्भुतां त्रिभुवनैकंपतेः सभां ता-
 मागत्य वीक्ष्य निखिलं हरिणा जिनेन्द्रम् ।
आकीर्णपुष्पमवनम्य पुनर्ममज्जे
 हर्षाम्बुधौ भवसमुद्रतितीर्षुणापि ॥ १७ ॥

साक्षायिकाचलदृशोज्ज्वलसंयमेन
 सप्तर्द्धिसम्यगवबोधचतुष्कभाजा ।
श्रीमल्लिनाथगणिनाथ तदीरितेन
 पृष्टः समस्तविदसौ निजगाद तत्त्वम् ॥ ४८ ॥

अथ समयविदिन्द्रादेशतो वाद्यदेवै-
 र्विनिहतजिनसंख्योदारभेरीप्रणादः ।
विघटितगिरिसन्धिर्विश्वविश्वैकभर्तुः
 स्त्रिभुवनमपि यात्रारम्भमावेदयत् तम् ॥ १९॥


१. 'ध' क. पाठः.