पृष्ठम्:काव्यरत्नम्.pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यरत्ने

तत्र त्रिकालविषयाखिल वस्तुवृत्ति-
 १साक्षी प्रबोधमहसा सकलं स जानन् ।
जिज्ञासयोपगतसङ्घचतुष्टयस्य
 तज्ज्ञापनोत्सुकतयेव चतुर्मुखोऽस्थात् ॥ ३९ ॥

भामण्डलेन निकटोच्चलचामरेण
 संवेष्टितो दिवि जिनाधिपतिश्चकाशे ।
हंसान्वितेन शरदम्बुदमण्डलेन२
 नीलाम्बुवाह इव कोऽपि कृतोपवीतिः३ ॥ ४॥

अस्याशरीरपदलिप्सुतया शरीरं
 बोधासिना हतवतो भुवनैकमल्लम् ।
वीरस्य पार्श्वमुपयन्ति तदा तदीय-
 दिव्यायुधान्यनुचकार लतान्तवृष्टिः ॥४१॥

दिव्यध्वनिश्च सुरदुन्दुभिनिस्वनश्च
 सन्त्यक्तशासनतदीयफलाभिलाषम् ।
उत्पद्यमानमुभयं४ युगपज्जहार
 श्रोत्रं मनश्च सुतरां परिषज्जनानाम् ॥ ४२ ॥

सर्वज्ञपादरतयो वयमप्यशोका
 मुग्धाङ्घ्रिजातरतयः किल तेऽप्यशोकाः ।
इत्यालपन्नलिनिनादपदादशोकः
 प्रत्युन्मिषत्कुसुमकैतवतो जहास ॥ ४३ ॥

छायां तिरस्कृतवतो जगदेकभर्तु-
 श्छायां प्रदातुमितमेतदलं ललज्जे ।


'






क्षि' क. पाठः. २. 'ज', ३. 'धिः' ख, पाठः ४,'त्य क. पाठः.