पृष्ठम्:काव्यरत्नम्.pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
काव्यरत्ने

ज्योतिष्कयक्षफणिकल्पसदः क्रमेण
 तेजस्विनः प्रतिदिशं मणिदण्डहस्ताः ।
द्वारत्रयद्वितययुग्मयुगेषु तेनु-
 र्द्वा:पालकृत्यमपि जन्मशतैरलभ्यम् ॥ २८ ॥

नुन्नाम्बरं प्रतिदिशं नवगोपुराणा-
 मष्टान्तरेषु बहिरादिमगोपुराच्च ।
नानाविधाभिनवशिल्पमनोभिरामं
 माणिक्यतोरणशतं पृथगाविरासीत् ॥ २९ ॥

आद्यन्तरे निहतदुर्मतिमानगुम्फाः
 स्तम्भाश्चतुर्थ इह राजतनाट्यशालाः ।
षष्ठेऽपि नाट्यनिलयाः किल सप्तमेऽस्मिन्
 स्तूपाश्च तोरणशतान्तरिता बभूवुः ॥ ३ ॥

दुःखौघसर्जनपटूंस्त्रिजगत्यजेयान्
 साक्षान्निहत्य चतुरोऽपि च घातिशत्रून् ।
स्तम्भा जयादय इव प्रभुणा निखाताः
 स्तम्भा बभुः प्रतिदिशं किल मानपूर्वाः ॥३१॥

संसारदुस्तरमहार्णवमग्नजन्तू-
 त्तारकनावि सदसीश्वरकर्णधारे ।
स्तम्भश्रियं विदधुरुज्ज्वलरत्नमान-
 स्तम्भाः समीरचलकेतुपटाभिरामाः ॥ ३२ ॥

मानाधिकौ१ कनकगोपुररूप्यसाल-
 व्याजैन मानमवितुं बहुरूपभाजौ ।