पृष्ठम्:काव्यरत्नम्.pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
दशमः सर्गः

उच्चैर्ऋतोरिव विदिक्षु भृशं विरेजुः
 कोष्ठाः प्रकीर्णकवदुज्ज्वलरूपभाजः ॥ २२ ॥

तेषु प्रदक्षिणमनुक्रमतो मुनीन्द्राः
 कल्पाङ्गनाश्च नृवधूसहितार्यिकाश्च१ ।
ज्योतिष्कभौमभवनामरिकाश्च भोगि
 भौमोडुकल्पसुरमर्त्यमृगाश्च तस्थुः ।। २३ ।।

वीथीषु नाथचतुरानननिर्यदुक्ति-
 पीयूषनद्युभयचारुतटानुकाराः ।
अष्टायतस्फटिकभित्तय आवितेनु-
 र्वृद्धेशभूतिविनिवेशितयष्टिशङ्काम् ॥ २४ ॥

यच्छ्रूयते सुरपथात् सुमनस्स्रवन्ती
 स्रस्ता तरङ्गिततनूरिति पुस्तकेषु ।
तत्त्वेतदित्यनुमिमे भगवत्सभाया
 यत् तीर्थपद्धतिचतुष्टयमर्कशिल्पम् ॥ २५ ।।

वाराशितीर्थकरवारणसंख्यरूपा
 देवादिरुद्रनगकज्जलभूधरास्तम् ।
दैर्घ्यस्पृहो निखिलदिग्गतहेमरूप्य-
 नीलाश्मगोपुरनिभादभजन्त दैवम् ॥ २६ ॥

सम्प्राप्य चारुगुणरत्ननिधिं जिनेन्द्रं
 लोकैकमङ्गलममुं समपक्षरागात् ।
शतानि मोक्तुमथ नो निधिमङ्गलानि
 द्वारेषु तस्थुरखिलेष्विह को वितर्कः ॥ २७ ॥