पृष्ठम्:काव्यरत्नम्.pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
काव्यरत्ने

कङ्केलिसप्तदलचम्पकचूतषण्डाः
 कामारिसन्निधिवशादिव शान्तकामाः ।
पुष्पाणि वामचरणाहतिचाटुवाद-
 च्छायाकटाक्षनिरपेक्षमधुर्वधूनाम् ॥ १७ ॥

अर्चा जिनस्य वनचैत्यमहीरुहाणा-
 मच्छिन्नधारमकरन्दमुचां तलेषु ।
चक्रुर्निरत्ययतपात्यययोगनिष्ठा-
 निष्कम्पगात्रजिनयोगिवराभिशङ्काम् ॥ १८ ॥

ज्ञानोदये जिनपतेः स्थिरभावमाप्ते
 लोके स्वयं च तडितः स्थिरभावमाप्ताः।
प्रायः प्रलम्बितघनास्तमुपासते स्म
 प्रेङ्ख़त्पताककनकध्वजदण्डदम्भात् ॥ १९ ॥

भव्यावलेर्दशविधामरभूजकृत्यं१
 वाञ्छां विनैव विदधात्ययमेक एव ।
यत्ते तदेनममितोऽप्यभजन् जिनेन्द्रं
 २रुद्रान् गुणैर्विगुणिनः समुपाश्रयन्ते ॥ २० ॥

आकीर्णकेतुचमरीरुइतालवृन्त-
 कालाचिकाब्द३कलशातपवारणादिः ।
हर्म्यावनी जिनजितद्रुतपुष्पकेतोः
 सेनानिवेश इव चेलकुटीचितोऽभीत् ॥ २१ ॥

देवेन्द्रनेत्रकुमुदोत्सवचन्द्रिकाया
 देदीप्यमानमणिवैकृतगन्धकुट्याः ।


१. 'त्यमिच्छां वि', द्धा ख. पाठः जध' ४ भू क पाठ: