पृष्ठम्:काव्यरत्नम्.pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७
दशमः सर्गः

आसन् गृहाणि च गणास्त्रिषु विष्टरेषु
 श्रीधर्मचक्रविविधध्वजमङ्गलानि ॥ ११ ॥

सालैश्चतुर्भिरपि पञ्चभिरप्युदार-
 वेदीभिरुन्नतिरवापि चतुर्गुणैव ।
लोकोन्नतादपि जिनाधिपतेरमुष्मा-
 ज्जैनप्रदक्षिणकृतेः फलमीदृशं हि ॥ १२ ॥

आवेष्ट्य संसदवनीतलवारिवाहं
 प्रारभ्यमाणसुकृतामृतपूरवर्षम् ।
सालेन सर्वमणिचूर्णमयेन तेने
 तेनापि तानसुरकार्मुकसम्पुटश्रीः ॥ १३ ॥

लोकेषु कूटरहितेषु महामहिम्नो
 देवस्य तस्य निकटेऽपि कृताधिवासाः ।
प्रासादचैत्यनिलया: प्रथयांबभूवुः
 कूटान् दिगम्बरपथप्रतिरोधिनो धिक् ॥१४॥

मार्गेष्वपि त्रिषु चिरभ्रमणेन खिन्ना
 भिन्ना पुरैव भवलालनया द्युसिन्धुः ।
शङ्के जिनेन्द्रचरणं शरणं प्रवेष्टुं
 सम्प्राप सम्प्रति सभां जलखातकात्मा ॥१५॥

वल्लीक्षितौ सुमनसो रतिवल्लभस्य
 भल्लक्रियागतजगल्लयपातकानि ।
संलप्य भृङ्गरणितेन विशुद्धिहेतोः
 किं लोकनाथमभजन् सुमनोनिषेव्यम् ॥१६॥