पृष्ठम्:काव्यरत्नम्.pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
काव्यरत्ने

घातीन्यपि प्रबलशक्त्यतिगर्वितानि
 देवस्य योगकरवालदितान्यभूवन् ।
वर्त्मात्मनः किमिति चिन्तनयेव दग्ध-
 रज्जूपमं सममघातिबलं बभूव ॥ ६ ॥

इत्यस्तपापरिपुराप सहैव लब्धि-
 र्वैशाखकृष्णदशमीश्रवणेऽपराहे ।
साक्षायिकीनवदशातिशयान २पदं च
 प्राप्तोदयं नभसि पञ्चसहस्रदण्डैः ॥ ७ ॥

अत्रान्तरे सकललोकपतेरमुष्य
 शक्राज्ञयाचरितवान् धनदः सभां ताम् ।
तस्याः प्रमाणमुदितं मुनिभिः पुराणै-
 रथ्यर्घयोजनयुगं बहुरत्नमय्याः ॥ ८॥

रेजेतरां दिविजराजदृषत्प्रतिष्ठा
 ३संसन्मही विनयसङ्कुचिताखिलाङ्गा ।
व्योमस्थलीव भुवि यः समवाप्य सेव्यः
 सोऽयं स्वयं गुणनिधिः समगच्छतेति ॥९॥

प्रासादचैत्यपरिखालतिकाद्रुमक्ष्मा
 जाता ध्वजधुकुजहर्म्यगणक्षमाश्च४ ।
पीठानि चेति हरसङ्ख्यभुवस्तदन्त-
 रेकान्तकेलिसदनं जिनबोधलक्ष्म्याः ॥ १० ॥

प्रासादचैत्यनिकरः परिखा व्रतत्यो
 वृक्षा ध्वजः सुरकुजाः क्रमशोऽष्टभूषु ।


१. 'स' क. पाठः. २. 'दश्च प्रा', ३. 'प' ख. पाठः... 'णा' क.पाठ:.