पृष्ठम्:काव्यरत्नम्.pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५
अथ दशमः सर्गः

श्रीमन्तमेनमखिलार्चितमात्मधाम
 प्राप्तं स्वयं सपदि तद्वनभूजषण्डम् ।
शाखाकरेषु धृतपुष्पफलप्रतान-
 मासीदिवार्चयितुमुद्यतमादरेण ॥ १॥

तस्यैव कीलकलनाः किमु पल्लवानि
 तस्य स्फुलिङ्गनिकरो ननु कुड्मलानि ।
तस्यैव धूमविततिर्न पुनर्द्विरेफा
 दत्त्वा वने यमनलं मदनो निमग्न: ॥ २ ॥

अस्मिन्नमूनि न पलाशदलान्यघारे-
 रुद्वेलशान्तरससागरविद्रुमा नु ।
वान्ता मृगैश्चिरबिरोधलवा मिथो नु
 वन्यैस्ततार्चनमणिप्रकरा तु रेजुः ॥ ३ ॥

अध्यास्य चम्पकतरोस्तलमात्तपृष्ठो
 धर्म्याणि बिभ्रदवलम्बितशुभ्रलेश्यः ।
शुद्धात्मतत्त्वमिव जातविवर्तमीशो
 ध्यानं दधे दुरितधूननचुञ्चु शुक्लम् ॥ ४ ॥

स्त्यानत्रयं जिनपतिः क्रमशो रजांसि
 साम्नि त्रयोदश पुरा हतसप्तमोहः ।
मोहैकविंशतिमपि क्षपयन् ददाह
 क्षीणेऽथ षोडशचिदीक्षणरोधविघ्नान् ॥ ५॥



१. , २. 'ना' ख. पाठः.